दृष्टिः ध्येयः च

श्री लाल बहादुर शास्त्री जी की दृष्टि एवं ध्येय
maingate

दृष्टिः

आधुनिकसन्दर्भे समस्यानां स्वप्रासंगिकतां संस्थाप्य शास्त्रीयपरम्परायाः तथा च शास्त्रीयव्याख्यानस्य च संरक्षणम्।

विश्विद्यालय का ध्येय

  • अतिविशिष्टशाखासु विशेषेण ध्यानं केन्द्रीकृत्य पारम्परिकसंस्कृतविद्यायां शिक्षणप्रदानम्। संस्कृतसाहित्ये उच्चाध्ययनं मेलयित्वा विद्यापीठम् एशियाखण्डस्य अन्यभाषायाः साहित्यस्य च उच्चस्तरीयशोधार्थम् अपि प्रतिबद्धम् अस्ति यस्य च संस्कृतसाहित्ये प्रभावो भवति।
  • संस्कृते शास्त्रीयसंस्कृतं तथा समकालीनसाहित्यस्य अध्ययनम्
  • संस्कृत विरासत के ज्ञान को समृद्ध करना।
  • वेदवेदाङ्गानां पारम्परिकव्याख्या तथा च समकालीनचिन्तने परिवर्तनं विधाय शास्त्रानां विशेषसन्दर्भरूपेण व्याख्यानम्
  • संस्कृतस्य साहायककार्येषु उच्चाध्यनार्थं विद्वद्भ्यः अवसरप्रदानम्। ज्यौतिष्यस्य वास्तुशास्त्रस्य च महत्वपूर्णविश्लेषणार्थं काषाञ्चनपाण्ड्वादिलिपीनां परिचयः।