अनुसूचितजाति - जनजातिप्रकोष्ठः

सम्पर्काधिकारी (डॉ। सुरेंद्र महतो)

SC / ST सेलसम्बद्धम्

नियुक्तेः, पदोन्नतेः, प्रवेशस्य, सहकर्म्यावासस्य आवंटनाय तथा च छात्रावासस्य आवंटनाय भारतसर्वकारस्य यूजीसी इत्यस्य च आरक्षणनीतेः कार्यान्वयनं सुनिश्चेतुम् अथ च एतदर्थं निरीक्षणाय अपि च एससी / एसटी सदस्यानां कल्याणाय विश्वविद्यालये एकस्य विशेषस्य प्रकोष्ठस्य स्थापना कृता वर्तते| डॉo सदनसिंहः, शिक्षासंकायात्एससी / एसटी निमित्तं संपर्काधिकारिरूपेण कार्यरतः वर्तते। संचयपुस्तिकायामेतस्य प्रदर्शनं महत्वपूर्णं वर्तते यत् गतवर्षाणामपेक्षया SC / ST सदस्यानां शिक्षणे अशिक्षणे च कर्मचारीणाम् अपि च विभिन्नेषु पाठ्यक्रमेषु जायमाने छात्राणां नामांकनसंख्यायाः वर्धनम् अपि जातम् अस्ति।

सेलद्वारा विभिन्नशैक्षणिक-अशैक्षणिककार्यकर्तृणां रोस्टरपुस्तिकायाः अन्तिमं स्वरूपं प्रदत्तम्। विश्वविद्यालयीय-प्रशासनेन प्रकाशितानां विज्ञापनानां सम्यकरूपेण पर्यवेक्षणं विहितम्। एवं च पूर्वतनीनां रिक्तपदानां विज्ञापनाय रिकॉर्ड संस्थापितम्| SC / ST कर्मचारिसम्बन्धसाङ्ख्यिकीयवृत्तान्तं निर्मितम् अपि च मानवसंसाधनविकासमंत्रालयः, भारतसर्वकाराय यू.जी.सी. इत्यस्मै च दत्तांशः प्रस्तुतः।

SC / ST सेलइत्यस्य मुख्योद्देश्य:

  1. विश्वविद्यालये एससी / एसटी निमित्तम् आरक्षणनीतेः प्रभावीकरणम्।/li>
  2. छात्राणांप्रवेशाय, विश्वविद्यालयेशैक्षणिक-अशैक्षणिकपदानां नियुक्तिसंबंधे नीतिकार्यान्वयनसंबंधे प्रदत्तांशस्य एकत्रीकरणम्|
  3. भारत सर्वकार/ यू.जी.सी.द्वाराअस्य उद्देश्यस्यकृतेनिर्धारितानम्उद्देश्यानांलक्ष्यानांप्राप्तयेचएतादृशानुवत्युपायकरणम्।
  4. भारतसर्वकारस्यविभिन्ननीतौ तथा एससी / एसटी इत्यस्यप्रत्याशीनांवृत्तिसंबंधेप्रतिवेदनम् सूचना च एकत्रीकरणम्येन आयोगेनविद्यमाननीतिः संशोध्य विकस्येत|

सेल इत्यस्यमुख्यकार्यम्

  1. To circulate Govt. of India & University Grants Commission's decisions and to collect, on annual basis, information regarding course-wise admission to candidates belonging to SC/ST category in the University in the format prescribed by a stipulated date and to take follow up action wherever required.
  2. To collect reports and information in regard to the Govt. of India's orders on the various aspects of education, training and employment of SC/ST candidates for evolving or modifying existing policy by the Commission.
  3. भारतसर्वकारस्य तथा विश्वविद्यालयानुदानायोगस्य निर्णयप्रसारणाय तथा वार्षिकाधारे एकत्रीकर्तुं, विश्वविद्यालये निरंतरं आरक्षणनीतिकार्यान्वयनम्, पर्यवेक्षणम् मूल्यांकनञ्चविधेयम्तथा च भारतसर्वकारस्य नीतिः तथा कार्यक्रमस्य प्रभाविकार्यान्वयनम् सुनिश्चेतुं उपाययोजना निर्मेया।
  4. मानवसंसाधनविकासमंत्रालयः तथा यूजीसी तथा ईदृग्भिः अन्यैः प्राधिकरणैः अग्रे प्रसारणाय एकत्रीकृता सूचना प्रतिवेदनम्निर्मेयम् आवश्यकञ्च।
  5. विश्वविद्यालये प्रवेशः, नियुक्तिः, पदोन्नतिः तथा अन्यसमानप्रसङ्गेऽपि अनुसूचिजातिः / अनुसूचितजनजातिः एतेषां प्रत्याशिनः प्राप्ताभ्यावेदनात्निवृत्तये|
  6. विश्वविद्यालये उपचारात्मककोचिंगयोजनाकार्येनिरीक्षणम्।
  7. विश्वविद्यालये अनुसूचितजातिः / अनुसूचितजनजातिः इत्येषां छात्राणां कर्मचारिणाम् अभियोगाय एकः अभियोगनिवारणप्रकोष्ठः इत्यस्य रूपेण कार्यं कर्तुम् तथा तेषां साकादमिकप्रशासनिकसमस्यासमाधानाय तेभ्यः आवश्यकी सूचना प्रदेया।
  8. विश्वविद्यालयेविभिन्नपदेभ्यः अनुसूचितजातिः / अनुसूचितजनजातिवर्गस्यप्रत्याशिभ्यः सञ्चिकानिर्मेया।
  9. आर्थिकात्, सामाजिकात्शैक्षिकाच्च अभावात् पीडितयोः द्वयोः समुदाययोः उच्चशिक्षावर्धनाय प्रतिसमये प्रदत्तं किञ्चिदपि कार्य्यम्।डाउनलोड