धर्मशास्त्रविभागः

धार्मिकाचार-व्यवहार-प्रायश्चित्त-भक्ति-इष्टापूर्त-नैतिकमूल्यबोधादीनां बोधनार्थं सामाजिक- वैयक्तिककर्तव्याकर्तव्यानां व्यवस्थार्थं च पूर्वैः ऋषिभिः धर्मशास्त्रस्य प्रणयनं कृतम् । असमिन् विभागे मनु-याज्ञवल्क्य-पराशर-पारस्कर-गौतम-नारद-बृहस्पति-बौधायन-जीमूतवाहन- विज्ञानेश्वर-माधवाचार्य-कौटिल्यप्रभृतिभिः प्रणीतानां सूत्रग्रन्थानां स्मृतिग्रन्थानां भाष्यग्रन्थानां तात्कालिकनिबन्धात्मकानां प्राचीनग्रन्थानां चाध्ययनं भवति । एतादृशप्राचीनसाहित्येन सह साम्प्रतिकयुगोपयोगिनाम् आधुनिकतया सह सामञ्जस्यवतां विषयणां, महिलाधिकार-हिन्दूविधि-संस्कार- नैतिकशिक्षा-पर्यावरण-मानवाधिकार-राजधर्म-दण्ड-अपराधप्रभृतीनामपि अध्ययनाध्यापनं भवति । अनेन उन्नतदर्शनानामध्ययनेन मानवीयमूल्यानां प्रणयनेन च सह स्वात्मविकासोऽपि भविष्यति ।

अध्ययनसामग्री / संदर्भ:

faculty
क्रमांक:शीर्षक:अवारोपणम्
1परीक्षणफ़ाइल:अवारोपणम् (80.83 KB) pdf

संकायविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 सुधांशुभूषणपंडा प्रो. सुधांशुभूषणपंडा धर्मशास्त्रविभागः आचार्यः
2 हिमांशु शेखर त्रिपाठी डॉ हिमांशु शेखर त्रिपाठी धर्मशास्त्रविभागः सहाचार्यः
3 मीनाक्षी मिश्रा डॉ मीनाक्षी मिश्रा धर्मशास्त्रविभागः सहाचार्यः
4 यशवीरसिंहः प्रो. यशवीरसिंहः धर्मशास्त्रविभागः आचार्यः
5 सुदेश सिंह डॉ सुदेश सिंह धर्मशास्त्रविभागः सहाचार्यः