पुराणेतिहासविभागः


Shitla Prasad Shukla
प्रो. शीतला प्रसाद शुक्ल
विभागाध्यक्ष
प्रोफेसर, पुराणेतिहास विभाग
14.09.2023 to 13.09.2026

पुराणेतिहासविभागो{स्यविश्विद्यालयस्य महत्वपूर्णेषु विभागेष्वन्यतमः। अस्य परिगणनं प्रसिद्धेषु विभागेषु भवति, यत्र नैके छात्रः प्रतिवर्षं प्रवेशं गृींन्ति। अस्य विभागस्य प्रातिनिध्यं 1999 ईस्वीये तात्कालिकेन कुलाधिपतिना श्रीके-पी-ए-मेनोनमहोदयेन क्रोएशियादेशेयोरोपमहाद्वीपे जेग्रेब- विश्वविद्यालये कृतमासीत्। यत्र रामायणमधिकृत्य अन्ताराष्ट्रिया शोधसंगोष्ठी प्रावर्तत। अस्य विभागस्य उद्देश्यमस्ति भारतीयपरम्पराणां, सामाजिकमूल्यानां, भौगोलिकपरिकल्पनानां, भारतीयशिल्पकलानां, कौशलादीना×च परिचयः विश्वपटले प्रदेय इति।

अस्य उद्देश्यस्य प्रपूर्त्यै अयं विभागः गहनतरमनुसन्धानं शोधकार्याणि च स×चालयति यत्र भारतीय-पर्यटनं भारतीयमोेषधिशास्त्रं, भारतीय-भोजनशैली परिचयः, भारते शास्त्रणां वाचिकीपरम्परास्वरूपं, भारतीयमुद्राशास्त्रं, भारतीयासमाजिकीसंरचना च विषयत्वेन स्वीक्रियन्ते। पुराण्ेातिहासे शास्त्रन्तराणां सम्बन्धानुशीलनमपि क्रियते। लक्ष्यप्राप्तये प्रतिवर्षं कार्यशालाः, शोधसंगोष्ठ्यः विभिन्नव्याख्यानानि च आयोज्यन्ते।

अध्ययनसामग्री / संदर्भ:

faculty
क्रमांक:शीर्षक:अवारोपणम्
1परीक्षणफ़ाइल:अवारोपणम् (80.83 KB) pdf

संकायविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 शीतलाप्रसादशुक्लः प्रो. शीतलाप्रसादशुक्लः पुराणेतिहासविभागः आचार्यः