परीक्षायोजना

विश्विद्यालयद्वारा संचालितेषु सर्वेषु पाठयक्रमेषु चॉइस बेस्ड क्रेडिट सिस्टम इति अंगीकृतं वर्तते| अंतिमस्य सत्रार्धस्य परीक्षाः वर्षे वारद्वयं क्रमश: अप्रैल/मई अथवा नवम्बर/दिसम्बर मासे आयोजिताः भवन्ति|

१. शास्त्री/बीo एडo (योग)/आचार्य/एम्. ए.(योग)/एम्. फिल. इत्यादि पाठ्यक्रमाणां परीक्षा भागद्वये विभाजिता वर्तते यन्निमित्तं निम्नलिखतः मानदंडः वर्तते -

अ. 20% (आतंरिकमूल्यांकनम्)
आ. 80% ( अंतिमसत्रार्धपरीक्षा)

अ. शिक्षाशास्त्री (बी. एड.)/शिक्षाचार्य इत्यादि पाठ्यक्रमाणां परीक्षा भागद्वये विभाजिता वर्तते यन्निमित्तं निम्नलिखतः मानदंडः वर्तते –
आ. 25% (आतंरिकमूल्यांकनम्)
इ. 75% (अंतिमसत्रार्धपरीक्षा)

२. विश्विद्यालय अo आयोगद्वारा निर्धारितनियमानुसारं शोधपाठ्यक्रमेभ्यः (एम्. फिल./ पी एच. डी.) परीक्षा आयोजिता क्रियते|