कुलपतिः

कुलपतिः

प्रो. मुरलीमनोहरपाठक:

२०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य २९ दिनाङ्के माननीय-आगन्तुकेन (भारतस्य राष्ट्रपतिना) नियुक्तः प्रोफेसरः मुरलीमनोहर पाठकः स्वस्य भूमिकायां शैक्षणिक-प्रशासनिक-शोध-अनुभवस्य धनं आनयति |. एकः विशिष्टः विद्वान् इलाहाबादविश्वविद्यालयात् संस्कृते स्नातकोत्तरपदवीं, डॉक्टरेट् च उपाधिं प्राप्तवान् । कुलपतिस्य दायित्वं स्वीकृत्य पूर्वं प्रो.पाठकः उत्तरप्रदेशस्य गोरखपुरे दीनदयालउपाध्यायगोरखपुरविश्वविद्यालये, संस्कृतप्राकृतभाषाविभागस्य प्रमुखरूपेण कार्यं कृतवान्

३३ वर्षाणाम् अधिकं कालपर्यन्तं प्रभावशालिनः शैक्षणिकजीवनं कृत्वा प्रोफेसरः पाठकः विस्तृतशिक्षणस्य, मार्गदर्शनस्य, मार्गदर्शनस्य च माध्यमेन शिक्षायाः प्रति स्वस्य प्रतिबद्धतां प्रदर्शितवान् अस्ति सः ३५ पीएच.डी. शोधविद्वांसः तथा ७ एम.फिल. छात्राणां कृते, तस्य छात्राणां शैक्षणिकवृद्धौ महत्त्वपूर्णं योगदानं ददाति प्रोफेसर पाठकस्य विद्वान् योगदानं कक्षायाः परं विस्तृतं भवति, यत्र राष्ट्रिय-अन्तर्राष्ट्रीय-पत्रिकासु सम्मेलनेषु च ७५ शोधपत्राणि प्रकाशितानि सन्ति तस्य कृतिषु उल्लेखनीयं "ऋग्वेदीयदर्शन एवम् प्रमुखदर्शनिकासूक्तस्य 2003 तमे वर्षे, क्षेत्रे निपुणतां प्रदर्शयन्। महर्षि पाणिनी संस्कृत एवम् वैदिकविश्वविद्यालये, उज्जैन-नगरे, वेद-वेदङ्ग-साहित्य-संकायस्य डीन-सहितं नेतृत्वपदं स्वीकृतवान्" इति प्रकाशनम् , प्राध्यापकः, संस्कृतसाहित्यसाहित्यशास्त्रविभागस्य च प्रमुखः प्रो.पाठकस्य शैक्षणिकप्रशासने सिद्धः अभिलेखः अस्ति।महर्षिपाणिनीसंस्कृतेवं वैदिकविश्वविद्यालयस्य स्थापनायां तस्य संलग्नता शैक्षणिकप्रशासनिकयोः उत्कृष्टतायै च समर्पणस्य प्रमाणम् अस्ति . यथा उपलब्धिषु प्रतिबिम्बितम्, श्रीलालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालयः प्राध्यापकमुरलीमनोहरपाठकः स्वस्य दूरदर्शीनेतृत्वेन, ज्ञानस्य साधने अटलप्रतिबद्धतायाः च सह विश्वविद्यालयस्य नेतृत्वे, मार्गदर्शनं कुर्वन् गौरवान्वितः अस्ति

पूर्वकुलपतिः